A 627-18 Nāṭyeśvarapūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 627/18
Title: Nāṭyeśvarapūjāvidhi
Dimensions: 23.5 x 9.8 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/186
Remarks:
Reel No. A 627-18 Inventory No. 46107
Title Nāṭyeśvarapūjāvidhi
Subject Karmakāṇḍa
Language Saskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 23.5 x 9.8 cm
Folios 37
Lines per Folio 9
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/186
Manuscript Features
Excerpts
Beginning
❖ oṃ namo nāṭeśvarāya ||
nṛtyārambhayā vidhānaparipāthi ||
nakasa nāṭeśvarapūjā yāya || naṭeśva(2)rapūjana juko ||
guru namaskārādi ||
nyāsaḥ ||
aiṃ 5 oṃ hūṃ hraḥ astrāya phaṭ || karasodhanaṃ ||
aiṃ (3) 5 oṃ hrāṃ kaniṣṭakāya namaḥ ||
oṃ hrīṃ anāmikāya namaḥ ||
oṃ hrūṃ madhyamāya namaḥ ||
oṃ hreṃ ta(4)rjjanībhyāṃ namaḥ ||
oṃ hroṃ aṃguṣṭhāya namaḥ ||
oṃ hraḥ astrāya phaṭ ||
iti kalaṃ nyāsaḥ || || (fol. 1v1-4)
«Extracts:»
iti nāṭe(fol. 6v8)śvarastuti || ||
i(fol. 7v8)ti pali goya vidhiḥ || ||
iti dīgapūjā vidhi || || (fol. 10r1)
thvate ghāgharaṇa cecakeyā vidhāna || || (fol. 14r5)
End
divyābaraparīdhānaiḥ sarvvābharanabhūṣitai |
tad agre ca pranṛtī caḥ bhṛṃgīkārrya su(5)sobhi sā ||
pūnaḥ prāṅyadhyatote ca, dīptāṃgā saumyabhupikā |
vikṛtātīṣyanāsā ca, cūrājyā(6)dipradā kramāt ||
yathākasya bhaved rupā, cādimadhyātasaṃsthitā ||
harā caiva bhaved yuyā, sthāne(7)sthāne phalapradā || ||
totra ||
tripuraṃ matha rudraṃś candragaṅgāhimauliḥ
pramuditaśita bhupo nṛ(8)tyahaste susobhaṃ |
patiracimiriyāyāḥ pātu vā kāmarājo,
navarasarasabhāvo naumi tasmai (9) suresaḥ || ||
ṣubha || || śrīśrīśrīnāṭeśvara prītir astu || (fol. 37v4-9)
Colophon
(fol. )
Microfilm Details
Reel No. A 627/18
Date of Filming 18-09-1973
Exposures 40
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 04-07-2007
Bibliography